Sanskrit tools

Sanskrit declension


Declension of वितृष vitṛṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृषम् vitṛṣam
वितृषे vitṛṣe
वितृषाणि vitṛṣāṇi
Vocative वितृष vitṛṣa
वितृषे vitṛṣe
वितृषाणि vitṛṣāṇi
Accusative वितृषम् vitṛṣam
वितृषे vitṛṣe
वितृषाणि vitṛṣāṇi
Instrumental वितृषेण vitṛṣeṇa
वितृषाभ्याम् vitṛṣābhyām
वितृषैः vitṛṣaiḥ
Dative वितृषाय vitṛṣāya
वितृषाभ्याम् vitṛṣābhyām
वितृषेभ्यः vitṛṣebhyaḥ
Ablative वितृषात् vitṛṣāt
वितृषाभ्याम् vitṛṣābhyām
वितृषेभ्यः vitṛṣebhyaḥ
Genitive वितृषस्य vitṛṣasya
वितृषयोः vitṛṣayoḥ
वितृषाणाम् vitṛṣāṇām
Locative वितृषे vitṛṣe
वितृषयोः vitṛṣayoḥ
वितृषेषु vitṛṣeṣu