Sanskrit tools

Sanskrit declension


Declension of विदर्व्य vidarvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्व्यम् vidarvyam
विदर्व्ये vidarvye
विदर्व्याणि vidarvyāṇi
Vocative विदर्व्य vidarvya
विदर्व्ये vidarvye
विदर्व्याणि vidarvyāṇi
Accusative विदर्व्यम् vidarvyam
विदर्व्ये vidarvye
विदर्व्याणि vidarvyāṇi
Instrumental विदर्व्येण vidarvyeṇa
विदर्व्याभ्याम् vidarvyābhyām
विदर्व्यैः vidarvyaiḥ
Dative विदर्व्याय vidarvyāya
विदर्व्याभ्याम् vidarvyābhyām
विदर्व्येभ्यः vidarvyebhyaḥ
Ablative विदर्व्यात् vidarvyāt
विदर्व्याभ्याम् vidarvyābhyām
विदर्व्येभ्यः vidarvyebhyaḥ
Genitive विदर्व्यस्य vidarvyasya
विदर्व्ययोः vidarvyayoḥ
विदर्व्याणाम् vidarvyāṇām
Locative विदर्व्ये vidarvye
विदर्व्ययोः vidarvyayoḥ
विदर्व्येषु vidarvyeṣu