Sanskrit tools

Sanskrit declension


Declension of विदश vidaśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदशः vidaśaḥ
विदशौ vidaśau
विदशाः vidaśāḥ
Vocative विदश vidaśa
विदशौ vidaśau
विदशाः vidaśāḥ
Accusative विदशम् vidaśam
विदशौ vidaśau
विदशान् vidaśān
Instrumental विदशेन vidaśena
विदशाभ्याम् vidaśābhyām
विदशैः vidaśaiḥ
Dative विदशाय vidaśāya
विदशाभ्याम् vidaśābhyām
विदशेभ्यः vidaśebhyaḥ
Ablative विदशात् vidaśāt
विदशाभ्याम् vidaśābhyām
विदशेभ्यः vidaśebhyaḥ
Genitive विदशस्य vidaśasya
विदशयोः vidaśayoḥ
विदशानाम् vidaśānām
Locative विदशे vidaśe
विदशयोः vidaśayoḥ
विदशेषु vidaśeṣu