Sanskrit tools

Sanskrit declension


Declension of विदशा vidaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदशा vidaśā
विदशे vidaśe
विदशाः vidaśāḥ
Vocative विदशे vidaśe
विदशे vidaśe
विदशाः vidaśāḥ
Accusative विदशाम् vidaśām
विदशे vidaśe
विदशाः vidaśāḥ
Instrumental विदशया vidaśayā
विदशाभ्याम् vidaśābhyām
विदशाभिः vidaśābhiḥ
Dative विदशायै vidaśāyai
विदशाभ्याम् vidaśābhyām
विदशाभ्यः vidaśābhyaḥ
Ablative विदशायाः vidaśāyāḥ
विदशाभ्याम् vidaśābhyām
विदशाभ्यः vidaśābhyaḥ
Genitive विदशायाः vidaśāyāḥ
विदशयोः vidaśayoḥ
विदशानाम् vidaśānām
Locative विदशायाम् vidaśāyām
विदशयोः vidaśayoḥ
विदशासु vidaśāsu