Singular | Dual | Plural | |
Nominative |
विदिक्
vidik |
विदिशौ
vidiśau |
विदिशः
vidiśaḥ |
Vocative |
विदिक्
vidik |
विदिशौ
vidiśau |
विदिशः
vidiśaḥ |
Accusative |
विदिशम्
vidiśam |
विदिशौ
vidiśau |
विदिशः
vidiśaḥ |
Instrumental |
विदिशा
vidiśā |
विदिग्भ्याम्
vidigbhyām |
विदिग्भिः
vidigbhiḥ |
Dative |
विदिशे
vidiśe |
विदिग्भ्याम्
vidigbhyām |
विदिग्भ्यः
vidigbhyaḥ |
Ablative |
विदिशः
vidiśaḥ |
विदिग्भ्याम्
vidigbhyām |
विदिग्भ्यः
vidigbhyaḥ |
Genitive |
विदिशः
vidiśaḥ |
विदिशोः
vidiśoḥ |
विदिशाम्
vidiśām |
Locative |
विदिशि
vidiśi |
विदिशोः
vidiśoḥ |
विदिक्षु
vidikṣu |