Singular | Dual | Plural | |
Nominative |
विदिशा
vidiśā |
विदिशे
vidiśe |
विदिशाः
vidiśāḥ |
Vocative |
विदिशे
vidiśe |
विदिशे
vidiśe |
विदिशाः
vidiśāḥ |
Accusative |
विदिशाम्
vidiśām |
विदिशे
vidiśe |
विदिशाः
vidiśāḥ |
Instrumental |
विदिशया
vidiśayā |
विदिशाभ्याम्
vidiśābhyām |
विदिशाभिः
vidiśābhiḥ |
Dative |
विदिशायै
vidiśāyai |
विदिशाभ्याम्
vidiśābhyām |
विदिशाभ्यः
vidiśābhyaḥ |
Ablative |
विदिशायाः
vidiśāyāḥ |
विदिशाभ्याम्
vidiśābhyām |
विदिशाभ्यः
vidiśābhyaḥ |
Genitive |
विदिशायाः
vidiśāyāḥ |
विदिशयोः
vidiśayoḥ |
विदिशानाम्
vidiśānām |
Locative |
विदिशायाम्
vidiśāyām |
विदिशयोः
vidiśayoḥ |
विदिशासु
vidiśāsu |