Sanskrit tools

Sanskrit declension


Declension of विदिशा vidiśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदिशा vidiśā
विदिशे vidiśe
विदिशाः vidiśāḥ
Vocative विदिशे vidiśe
विदिशे vidiśe
विदिशाः vidiśāḥ
Accusative विदिशाम् vidiśām
विदिशे vidiśe
विदिशाः vidiśāḥ
Instrumental विदिशया vidiśayā
विदिशाभ्याम् vidiśābhyām
विदिशाभिः vidiśābhiḥ
Dative विदिशायै vidiśāyai
विदिशाभ्याम् vidiśābhyām
विदिशाभ्यः vidiśābhyaḥ
Ablative विदिशायाः vidiśāyāḥ
विदिशाभ्याम् vidiśābhyām
विदिशाभ्यः vidiśābhyaḥ
Genitive विदिशायाः vidiśāyāḥ
विदिशयोः vidiśayoḥ
विदिशानाम् vidiśānām
Locative विदिशायाम् vidiśāyām
विदिशयोः vidiśayoḥ
विदिशासु vidiśāsu