Singular | Dual | Plural | |
Nominative |
विदृक्
vidṛk |
विदृशौ
vidṛśau |
विदृशः
vidṛśaḥ |
Vocative |
विदृक्
vidṛk |
विदृशौ
vidṛśau |
विदृशः
vidṛśaḥ |
Accusative |
विदृशम्
vidṛśam |
विदृशौ
vidṛśau |
विदृशः
vidṛśaḥ |
Instrumental |
विदृशा
vidṛśā |
विदृग्भ्याम्
vidṛgbhyām |
विदृग्भिः
vidṛgbhiḥ |
Dative |
विदृशे
vidṛśe |
विदृग्भ्याम्
vidṛgbhyām |
विदृग्भ्यः
vidṛgbhyaḥ |
Ablative |
विदृशः
vidṛśaḥ |
विदृग्भ्याम्
vidṛgbhyām |
विदृग्भ्यः
vidṛgbhyaḥ |
Genitive |
विदृशः
vidṛśaḥ |
विदृशोः
vidṛśoḥ |
विदृशाम्
vidṛśām |
Locative |
विदृशि
vidṛśi |
विदृशोः
vidṛśoḥ |
विदृक्षु
vidṛkṣu |