Singular | Dual | Plural | |
Nominative |
अरूपवत्
arūpavat |
अरूपवती
arūpavatī |
अरूपवन्ति
arūpavanti |
Vocative |
अरूपवत्
arūpavat |
अरूपवती
arūpavatī |
अरूपवन्ति
arūpavanti |
Accusative |
अरूपवत्
arūpavat |
अरूपवती
arūpavatī |
अरूपवन्ति
arūpavanti |
Instrumental |
अरूपवता
arūpavatā |
अरूपवद्भ्याम्
arūpavadbhyām |
अरूपवद्भिः
arūpavadbhiḥ |
Dative |
अरूपवते
arūpavate |
अरूपवद्भ्याम्
arūpavadbhyām |
अरूपवद्भ्यः
arūpavadbhyaḥ |
Ablative |
अरूपवतः
arūpavataḥ |
अरूपवद्भ्याम्
arūpavadbhyām |
अरूपवद्भ्यः
arūpavadbhyaḥ |
Genitive |
अरूपवतः
arūpavataḥ |
अरूपवतोः
arūpavatoḥ |
अरूपवताम्
arūpavatām |
Locative |
अरूपवति
arūpavati |
अरूपवतोः
arūpavatoḥ |
अरूपवत्सु
arūpavatsu |