Sanskrit tools

Sanskrit declension


Declension of अरेतस्का aretaskā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरेतस्का aretaskā
अरेतस्के aretaske
अरेतस्काः aretaskāḥ
Vocative अरेतस्के aretaske
अरेतस्के aretaske
अरेतस्काः aretaskāḥ
Accusative अरेतस्काम् aretaskām
अरेतस्के aretaske
अरेतस्काः aretaskāḥ
Instrumental अरेतस्कया aretaskayā
अरेतस्काभ्याम् aretaskābhyām
अरेतस्काभिः aretaskābhiḥ
Dative अरेतस्कायै aretaskāyai
अरेतस्काभ्याम् aretaskābhyām
अरेतस्काभ्यः aretaskābhyaḥ
Ablative अरेतस्कायाः aretaskāyāḥ
अरेतस्काभ्याम् aretaskābhyām
अरेतस्काभ्यः aretaskābhyaḥ
Genitive अरेतस्कायाः aretaskāyāḥ
अरेतस्कयोः aretaskayoḥ
अरेतस्कानाम् aretaskānām
Locative अरेतस्कायाम् aretaskāyām
अरेतस्कयोः aretaskayoḥ
अरेतस्कासु aretaskāsu