| Singular | Dual | Plural |
Nominative |
अरोचमानः
arocamānaḥ
|
अरोचमानौ
arocamānau
|
अरोचमानाः
arocamānāḥ
|
Vocative |
अरोचमान
arocamāna
|
अरोचमानौ
arocamānau
|
अरोचमानाः
arocamānāḥ
|
Accusative |
अरोचमानम्
arocamānam
|
अरोचमानौ
arocamānau
|
अरोचमानान्
arocamānān
|
Instrumental |
अरोचमानेन
arocamānena
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानैः
arocamānaiḥ
|
Dative |
अरोचमानाय
arocamānāya
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानेभ्यः
arocamānebhyaḥ
|
Ablative |
अरोचमानात्
arocamānāt
|
अरोचमानाभ्याम्
arocamānābhyām
|
अरोचमानेभ्यः
arocamānebhyaḥ
|
Genitive |
अरोचमानस्य
arocamānasya
|
अरोचमानयोः
arocamānayoḥ
|
अरोचमानानाम्
arocamānānām
|
Locative |
अरोचमाने
arocamāne
|
अरोचमानयोः
arocamānayoḥ
|
अरोचमानेषु
arocamāneṣu
|