Sanskrit tools

Sanskrit declension


Declension of अरोचमान arocamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोचमानम् arocamānam
अरोचमाने arocamāne
अरोचमानानि arocamānāni
Vocative अरोचमान arocamāna
अरोचमाने arocamāne
अरोचमानानि arocamānāni
Accusative अरोचमानम् arocamānam
अरोचमाने arocamāne
अरोचमानानि arocamānāni
Instrumental अरोचमानेन arocamānena
अरोचमानाभ्याम् arocamānābhyām
अरोचमानैः arocamānaiḥ
Dative अरोचमानाय arocamānāya
अरोचमानाभ्याम् arocamānābhyām
अरोचमानेभ्यः arocamānebhyaḥ
Ablative अरोचमानात् arocamānāt
अरोचमानाभ्याम् arocamānābhyām
अरोचमानेभ्यः arocamānebhyaḥ
Genitive अरोचमानस्य arocamānasya
अरोचमानयोः arocamānayoḥ
अरोचमानानाम् arocamānānām
Locative अरोचमाने arocamāne
अरोचमानयोः arocamānayoḥ
अरोचमानेषु arocamāneṣu