Sanskrit tools

Sanskrit declension


Declension of अरोगता arogatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोगता arogatā
अरोगते arogate
अरोगताः arogatāḥ
Vocative अरोगते arogate
अरोगते arogate
अरोगताः arogatāḥ
Accusative अरोगताम् arogatām
अरोगते arogate
अरोगताः arogatāḥ
Instrumental अरोगतया arogatayā
अरोगताभ्याम् arogatābhyām
अरोगताभिः arogatābhiḥ
Dative अरोगतायै arogatāyai
अरोगताभ्याम् arogatābhyām
अरोगताभ्यः arogatābhyaḥ
Ablative अरोगतायाः arogatāyāḥ
अरोगताभ्याम् arogatābhyām
अरोगताभ्यः arogatābhyaḥ
Genitive अरोगतायाः arogatāyāḥ
अरोगतयोः arogatayoḥ
अरोगतानाम् arogatānām
Locative अरोगतायाम् arogatāyām
अरोगतयोः arogatayoḥ
अरोगतासु arogatāsu