Sanskrit tools

Sanskrit declension


Declension of अरोगत्व arogatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोगत्वम् arogatvam
अरोगत्वे arogatve
अरोगत्वानि arogatvāni
Vocative अरोगत्व arogatva
अरोगत्वे arogatve
अरोगत्वानि arogatvāni
Accusative अरोगत्वम् arogatvam
अरोगत्वे arogatve
अरोगत्वानि arogatvāni
Instrumental अरोगत्वेन arogatvena
अरोगत्वाभ्याम् arogatvābhyām
अरोगत्वैः arogatvaiḥ
Dative अरोगत्वाय arogatvāya
अरोगत्वाभ्याम् arogatvābhyām
अरोगत्वेभ्यः arogatvebhyaḥ
Ablative अरोगत्वात् arogatvāt
अरोगत्वाभ्याम् arogatvābhyām
अरोगत्वेभ्यः arogatvebhyaḥ
Genitive अरोगत्वस्य arogatvasya
अरोगत्वयोः arogatvayoḥ
अरोगत्वानाम् arogatvānām
Locative अरोगत्वे arogatve
अरोगत्वयोः arogatvayoḥ
अरोगत्वेषु arogatveṣu