Sanskrit tools

Sanskrit declension


Declension of अरोगणा arogaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोगणा arogaṇā
अरोगणे arogaṇe
अरोगणाः arogaṇāḥ
Vocative अरोगणे arogaṇe
अरोगणे arogaṇe
अरोगणाः arogaṇāḥ
Accusative अरोगणाम् arogaṇām
अरोगणे arogaṇe
अरोगणाः arogaṇāḥ
Instrumental अरोगणया arogaṇayā
अरोगणाभ्याम् arogaṇābhyām
अरोगणाभिः arogaṇābhiḥ
Dative अरोगणायै arogaṇāyai
अरोगणाभ्याम् arogaṇābhyām
अरोगणाभ्यः arogaṇābhyaḥ
Ablative अरोगणायाः arogaṇāyāḥ
अरोगणाभ्याम् arogaṇābhyām
अरोगणाभ्यः arogaṇābhyaḥ
Genitive अरोगणायाः arogaṇāyāḥ
अरोगणयोः arogaṇayoḥ
अरोगणानाम् arogaṇānām
Locative अरोगणायाम् arogaṇāyām
अरोगणयोः arogaṇayoḥ
अरोगणासु arogaṇāsu