Sanskrit tools

Sanskrit declension


Declension of अरोगण arogaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोगणम् arogaṇam
अरोगणे arogaṇe
अरोगणानि arogaṇāni
Vocative अरोगण arogaṇa
अरोगणे arogaṇe
अरोगणानि arogaṇāni
Accusative अरोगणम् arogaṇam
अरोगणे arogaṇe
अरोगणानि arogaṇāni
Instrumental अरोगणेन arogaṇena
अरोगणाभ्याम् arogaṇābhyām
अरोगणैः arogaṇaiḥ
Dative अरोगणाय arogaṇāya
अरोगणाभ्याम् arogaṇābhyām
अरोगणेभ्यः arogaṇebhyaḥ
Ablative अरोगणात् arogaṇāt
अरोगणाभ्याम् arogaṇābhyām
अरोगणेभ्यः arogaṇebhyaḥ
Genitive अरोगणस्य arogaṇasya
अरोगणयोः arogaṇayoḥ
अरोगणानाम् arogaṇānām
Locative अरोगणे arogaṇe
अरोगणयोः arogaṇayoḥ
अरोगणेषु arogaṇeṣu