Sanskrit tools

Sanskrit declension


Declension of अरोगिता arogitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोगिता arogitā
अरोगिते arogite
अरोगिताः arogitāḥ
Vocative अरोगिते arogite
अरोगिते arogite
अरोगिताः arogitāḥ
Accusative अरोगिताम् arogitām
अरोगिते arogite
अरोगिताः arogitāḥ
Instrumental अरोगितया arogitayā
अरोगिताभ्याम् arogitābhyām
अरोगिताभिः arogitābhiḥ
Dative अरोगितायै arogitāyai
अरोगिताभ्याम् arogitābhyām
अरोगिताभ्यः arogitābhyaḥ
Ablative अरोगितायाः arogitāyāḥ
अरोगिताभ्याम् arogitābhyām
अरोगिताभ्यः arogitābhyaḥ
Genitive अरोगितायाः arogitāyāḥ
अरोगितयोः arogitayoḥ
अरोगितानाम् arogitānām
Locative अरोगितायाम् arogitāyām
अरोगितयोः arogitayoḥ
अरोगितासु arogitāsu