| Singular | Dual | Plural |
Nominative |
अरोग्यता
arogyatā
|
अरोग्यते
arogyate
|
अरोग्यताः
arogyatāḥ
|
Vocative |
अरोग्यते
arogyate
|
अरोग्यते
arogyate
|
अरोग्यताः
arogyatāḥ
|
Accusative |
अरोग्यताम्
arogyatām
|
अरोग्यते
arogyate
|
अरोग्यताः
arogyatāḥ
|
Instrumental |
अरोग्यतया
arogyatayā
|
अरोग्यताभ्याम्
arogyatābhyām
|
अरोग्यताभिः
arogyatābhiḥ
|
Dative |
अरोग्यतायै
arogyatāyai
|
अरोग्यताभ्याम्
arogyatābhyām
|
अरोग्यताभ्यः
arogyatābhyaḥ
|
Ablative |
अरोग्यतायाः
arogyatāyāḥ
|
अरोग्यताभ्याम्
arogyatābhyām
|
अरोग्यताभ्यः
arogyatābhyaḥ
|
Genitive |
अरोग्यतायाः
arogyatāyāḥ
|
अरोग्यतयोः
arogyatayoḥ
|
अरोग्यतानाम्
arogyatānām
|
Locative |
अरोग्यतायाम्
arogyatāyām
|
अरोग्यतयोः
arogyatayoḥ
|
अरोग्यतासु
arogyatāsu
|