Sanskrit tools

Sanskrit declension


Declension of अरोषणा aroṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोषणा aroṣaṇā
अरोषणे aroṣaṇe
अरोषणाः aroṣaṇāḥ
Vocative अरोषणे aroṣaṇe
अरोषणे aroṣaṇe
अरोषणाः aroṣaṇāḥ
Accusative अरोषणाम् aroṣaṇām
अरोषणे aroṣaṇe
अरोषणाः aroṣaṇāḥ
Instrumental अरोषणया aroṣaṇayā
अरोषणाभ्याम् aroṣaṇābhyām
अरोषणाभिः aroṣaṇābhiḥ
Dative अरोषणायै aroṣaṇāyai
अरोषणाभ्याम् aroṣaṇābhyām
अरोषणाभ्यः aroṣaṇābhyaḥ
Ablative अरोषणायाः aroṣaṇāyāḥ
अरोषणाभ्याम् aroṣaṇābhyām
अरोषणाभ्यः aroṣaṇābhyaḥ
Genitive अरोषणायाः aroṣaṇāyāḥ
अरोषणयोः aroṣaṇayoḥ
अरोषणानाम् aroṣaṇānām
Locative अरोषणायाम् aroṣaṇāyām
अरोषणयोः aroṣaṇayoḥ
अरोषणासु aroṣaṇāsu