Sanskrit tools

Sanskrit declension


Declension of अरोषण aroṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोषणम् aroṣaṇam
अरोषणे aroṣaṇe
अरोषणानि aroṣaṇāni
Vocative अरोषण aroṣaṇa
अरोषणे aroṣaṇe
अरोषणानि aroṣaṇāni
Accusative अरोषणम् aroṣaṇam
अरोषणे aroṣaṇe
अरोषणानि aroṣaṇāni
Instrumental अरोषणेन aroṣaṇena
अरोषणाभ्याम् aroṣaṇābhyām
अरोषणैः aroṣaṇaiḥ
Dative अरोषणाय aroṣaṇāya
अरोषणाभ्याम् aroṣaṇābhyām
अरोषणेभ्यः aroṣaṇebhyaḥ
Ablative अरोषणात् aroṣaṇāt
अरोषणाभ्याम् aroṣaṇābhyām
अरोषणेभ्यः aroṣaṇebhyaḥ
Genitive अरोषणस्य aroṣaṇasya
अरोषणयोः aroṣaṇayoḥ
अरोषणानाम् aroṣaṇānām
Locative अरोषणे aroṣaṇe
अरोषणयोः aroṣaṇayoḥ
अरोषणेषु aroṣaṇeṣu