Sanskrit tools

Sanskrit declension


Declension of अरोहिणीका arohiṇīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरोहिणीका arohiṇīkā
अरोहिणीके arohiṇīke
अरोहिणीकाः arohiṇīkāḥ
Vocative अरोहिणीके arohiṇīke
अरोहिणीके arohiṇīke
अरोहिणीकाः arohiṇīkāḥ
Accusative अरोहिणीकाम् arohiṇīkām
अरोहिणीके arohiṇīke
अरोहिणीकाः arohiṇīkāḥ
Instrumental अरोहिणीकया arohiṇīkayā
अरोहिणीकाभ्याम् arohiṇīkābhyām
अरोहिणीकाभिः arohiṇīkābhiḥ
Dative अरोहिणीकायै arohiṇīkāyai
अरोहिणीकाभ्याम् arohiṇīkābhyām
अरोहिणीकाभ्यः arohiṇīkābhyaḥ
Ablative अरोहिणीकायाः arohiṇīkāyāḥ
अरोहिणीकाभ्याम् arohiṇīkābhyām
अरोहिणीकाभ्यः arohiṇīkābhyaḥ
Genitive अरोहिणीकायाः arohiṇīkāyāḥ
अरोहिणीकयोः arohiṇīkayoḥ
अरोहिणीकानाम् arohiṇīkānām
Locative अरोहिणीकायाम् arohiṇīkāyām
अरोहिणीकयोः arohiṇīkayoḥ
अरोहिणीकासु arohiṇīkāsu