| Singular | Dual | Plural |
Nominative |
अर्कधाना
arkadhānā
|
अर्कधाने
arkadhāne
|
अर्कधानाः
arkadhānāḥ
|
Vocative |
अर्कधाने
arkadhāne
|
अर्कधाने
arkadhāne
|
अर्कधानाः
arkadhānāḥ
|
Accusative |
अर्कधानाम्
arkadhānām
|
अर्कधाने
arkadhāne
|
अर्कधानाः
arkadhānāḥ
|
Instrumental |
अर्कधानया
arkadhānayā
|
अर्कधानाभ्याम्
arkadhānābhyām
|
अर्कधानाभिः
arkadhānābhiḥ
|
Dative |
अर्कधानायै
arkadhānāyai
|
अर्कधानाभ्याम्
arkadhānābhyām
|
अर्कधानाभ्यः
arkadhānābhyaḥ
|
Ablative |
अर्कधानायाः
arkadhānāyāḥ
|
अर्कधानाभ्याम्
arkadhānābhyām
|
अर्कधानाभ्यः
arkadhānābhyaḥ
|
Genitive |
अर्कधानायाः
arkadhānāyāḥ
|
अर्कधानयोः
arkadhānayoḥ
|
अर्कधानानाम्
arkadhānānām
|
Locative |
अर्कधानायाम्
arkadhānāyām
|
अर्कधानयोः
arkadhānayoḥ
|
अर्कधानासु
arkadhānāsu
|