Sanskrit tools

Sanskrit declension


Declension of अर्कधाना arkadhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्कधाना arkadhānā
अर्कधाने arkadhāne
अर्कधानाः arkadhānāḥ
Vocative अर्कधाने arkadhāne
अर्कधाने arkadhāne
अर्कधानाः arkadhānāḥ
Accusative अर्कधानाम् arkadhānām
अर्कधाने arkadhāne
अर्कधानाः arkadhānāḥ
Instrumental अर्कधानया arkadhānayā
अर्कधानाभ्याम् arkadhānābhyām
अर्कधानाभिः arkadhānābhiḥ
Dative अर्कधानायै arkadhānāyai
अर्कधानाभ्याम् arkadhānābhyām
अर्कधानाभ्यः arkadhānābhyaḥ
Ablative अर्कधानायाः arkadhānāyāḥ
अर्कधानाभ्याम् arkadhānābhyām
अर्कधानाभ्यः arkadhānābhyaḥ
Genitive अर्कधानायाः arkadhānāyāḥ
अर्कधानयोः arkadhānayoḥ
अर्कधानानाम् arkadhānānām
Locative अर्कधानायाम् arkadhānāyām
अर्कधानयोः arkadhānayoḥ
अर्कधानासु arkadhānāsu