| Singular | Dual | Plural |
Nominative |
अर्कपादपः
arkapādapaḥ
|
अर्कपादपौ
arkapādapau
|
अर्कपादपाः
arkapādapāḥ
|
Vocative |
अर्कपादप
arkapādapa
|
अर्कपादपौ
arkapādapau
|
अर्कपादपाः
arkapādapāḥ
|
Accusative |
अर्कपादपम्
arkapādapam
|
अर्कपादपौ
arkapādapau
|
अर्कपादपान्
arkapādapān
|
Instrumental |
अर्कपादपेन
arkapādapena
|
अर्कपादपाभ्याम्
arkapādapābhyām
|
अर्कपादपैः
arkapādapaiḥ
|
Dative |
अर्कपादपाय
arkapādapāya
|
अर्कपादपाभ्याम्
arkapādapābhyām
|
अर्कपादपेभ्यः
arkapādapebhyaḥ
|
Ablative |
अर्कपादपात्
arkapādapāt
|
अर्कपादपाभ्याम्
arkapādapābhyām
|
अर्कपादपेभ्यः
arkapādapebhyaḥ
|
Genitive |
अर्कपादपस्य
arkapādapasya
|
अर्कपादपयोः
arkapādapayoḥ
|
अर्कपादपानाम्
arkapādapānām
|
Locative |
अर्कपादपे
arkapādape
|
अर्कपादपयोः
arkapādapayoḥ
|
अर्कपादपेषु
arkapādapeṣu
|