| Singular | Dual | Plural |
Nominative |
अर्कपुष्पाद्यः
arkapuṣpādyaḥ
|
अर्कपुष्पाद्यौ
arkapuṣpādyau
|
अर्कपुष्पाद्याः
arkapuṣpādyāḥ
|
Vocative |
अर्कपुष्पाद्य
arkapuṣpādya
|
अर्कपुष्पाद्यौ
arkapuṣpādyau
|
अर्कपुष्पाद्याः
arkapuṣpādyāḥ
|
Accusative |
अर्कपुष्पाद्यम्
arkapuṣpādyam
|
अर्कपुष्पाद्यौ
arkapuṣpādyau
|
अर्कपुष्पाद्यान्
arkapuṣpādyān
|
Instrumental |
अर्कपुष्पाद्येन
arkapuṣpādyena
|
अर्कपुष्पाद्याभ्याम्
arkapuṣpādyābhyām
|
अर्कपुष्पाद्यैः
arkapuṣpādyaiḥ
|
Dative |
अर्कपुष्पाद्याय
arkapuṣpādyāya
|
अर्कपुष्पाद्याभ्याम्
arkapuṣpādyābhyām
|
अर्कपुष्पाद्येभ्यः
arkapuṣpādyebhyaḥ
|
Ablative |
अर्कपुष्पाद्यात्
arkapuṣpādyāt
|
अर्कपुष्पाद्याभ्याम्
arkapuṣpādyābhyām
|
अर्कपुष्पाद्येभ्यः
arkapuṣpādyebhyaḥ
|
Genitive |
अर्कपुष्पाद्यस्य
arkapuṣpādyasya
|
अर्कपुष्पाद्ययोः
arkapuṣpādyayoḥ
|
अर्कपुष्पाद्यानाम्
arkapuṣpādyānām
|
Locative |
अर्कपुष्पाद्ये
arkapuṣpādye
|
अर्कपुष्पाद्ययोः
arkapuṣpādyayoḥ
|
अर्कपुष्पाद्येषु
arkapuṣpādyeṣu
|