| Singular | Dual | Plural |
Nominative |
अर्कप्रभाजालम्
arkaprabhājālam
|
अर्कप्रभाजाले
arkaprabhājāle
|
अर्कप्रभाजालानि
arkaprabhājālāni
|
Vocative |
अर्कप्रभाजाल
arkaprabhājāla
|
अर्कप्रभाजाले
arkaprabhājāle
|
अर्कप्रभाजालानि
arkaprabhājālāni
|
Accusative |
अर्कप्रभाजालम्
arkaprabhājālam
|
अर्कप्रभाजाले
arkaprabhājāle
|
अर्कप्रभाजालानि
arkaprabhājālāni
|
Instrumental |
अर्कप्रभाजालेन
arkaprabhājālena
|
अर्कप्रभाजालाभ्याम्
arkaprabhājālābhyām
|
अर्कप्रभाजालैः
arkaprabhājālaiḥ
|
Dative |
अर्कप्रभाजालाय
arkaprabhājālāya
|
अर्कप्रभाजालाभ्याम्
arkaprabhājālābhyām
|
अर्कप्रभाजालेभ्यः
arkaprabhājālebhyaḥ
|
Ablative |
अर्कप्रभाजालात्
arkaprabhājālāt
|
अर्कप्रभाजालाभ्याम्
arkaprabhājālābhyām
|
अर्कप्रभाजालेभ्यः
arkaprabhājālebhyaḥ
|
Genitive |
अर्कप्रभाजालस्य
arkaprabhājālasya
|
अर्कप्रभाजालयोः
arkaprabhājālayoḥ
|
अर्कप्रभाजालानाम्
arkaprabhājālānām
|
Locative |
अर्कप्रभाजाले
arkaprabhājāle
|
अर्कप्रभाजालयोः
arkaprabhājālayoḥ
|
अर्कप्रभाजालेषु
arkaprabhājāleṣu
|