| Singular | Dual | Plural |
Nominative |
अर्कबन्धुः
arkabandhuḥ
|
अर्कबन्धू
arkabandhū
|
अर्कबन्धवः
arkabandhavaḥ
|
Vocative |
अर्कबन्धो
arkabandho
|
अर्कबन्धू
arkabandhū
|
अर्कबन्धवः
arkabandhavaḥ
|
Accusative |
अर्कबन्धुम्
arkabandhum
|
अर्कबन्धू
arkabandhū
|
अर्कबन्धून्
arkabandhūn
|
Instrumental |
अर्कबन्धुना
arkabandhunā
|
अर्कबन्धुभ्याम्
arkabandhubhyām
|
अर्कबन्धुभिः
arkabandhubhiḥ
|
Dative |
अर्कबन्धवे
arkabandhave
|
अर्कबन्धुभ्याम्
arkabandhubhyām
|
अर्कबन्धुभ्यः
arkabandhubhyaḥ
|
Ablative |
अर्कबन्धोः
arkabandhoḥ
|
अर्कबन्धुभ्याम्
arkabandhubhyām
|
अर्कबन्धुभ्यः
arkabandhubhyaḥ
|
Genitive |
अर्कबन्धोः
arkabandhoḥ
|
अर्कबन्ध्वोः
arkabandhvoḥ
|
अर्कबन्धूनाम्
arkabandhūnām
|
Locative |
अर्कबन्धौ
arkabandhau
|
अर्कबन्ध्वोः
arkabandhvoḥ
|
अर्कबन्धुषु
arkabandhuṣu
|