| Singular | Dual | Plural |
Nominative |
अर्कभक्ता
arkabhaktā
|
अर्कभक्ते
arkabhakte
|
अर्कभक्ताः
arkabhaktāḥ
|
Vocative |
अर्कभक्ते
arkabhakte
|
अर्कभक्ते
arkabhakte
|
अर्कभक्ताः
arkabhaktāḥ
|
Accusative |
अर्कभक्ताम्
arkabhaktām
|
अर्कभक्ते
arkabhakte
|
अर्कभक्ताः
arkabhaktāḥ
|
Instrumental |
अर्कभक्तया
arkabhaktayā
|
अर्कभक्ताभ्याम्
arkabhaktābhyām
|
अर्कभक्ताभिः
arkabhaktābhiḥ
|
Dative |
अर्कभक्तायै
arkabhaktāyai
|
अर्कभक्ताभ्याम्
arkabhaktābhyām
|
अर्कभक्ताभ्यः
arkabhaktābhyaḥ
|
Ablative |
अर्कभक्तायाः
arkabhaktāyāḥ
|
अर्कभक्ताभ्याम्
arkabhaktābhyām
|
अर्कभक्ताभ्यः
arkabhaktābhyaḥ
|
Genitive |
अर्कभक्तायाः
arkabhaktāyāḥ
|
अर्कभक्तयोः
arkabhaktayoḥ
|
अर्कभक्तानाम्
arkabhaktānām
|
Locative |
अर्कभक्तायाम्
arkabhaktāyām
|
अर्कभक्तयोः
arkabhaktayoḥ
|
अर्कभक्तासु
arkabhaktāsu
|