Sanskrit tools

Sanskrit declension


Declension of अर्कभक्ता arkabhaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्कभक्ता arkabhaktā
अर्कभक्ते arkabhakte
अर्कभक्ताः arkabhaktāḥ
Vocative अर्कभक्ते arkabhakte
अर्कभक्ते arkabhakte
अर्कभक्ताः arkabhaktāḥ
Accusative अर्कभक्ताम् arkabhaktām
अर्कभक्ते arkabhakte
अर्कभक्ताः arkabhaktāḥ
Instrumental अर्कभक्तया arkabhaktayā
अर्कभक्ताभ्याम् arkabhaktābhyām
अर्कभक्ताभिः arkabhaktābhiḥ
Dative अर्कभक्तायै arkabhaktāyai
अर्कभक्ताभ्याम् arkabhaktābhyām
अर्कभक्ताभ्यः arkabhaktābhyaḥ
Ablative अर्कभक्तायाः arkabhaktāyāḥ
अर्कभक्ताभ्याम् arkabhaktābhyām
अर्कभक्ताभ्यः arkabhaktābhyaḥ
Genitive अर्कभक्तायाः arkabhaktāyāḥ
अर्कभक्तयोः arkabhaktayoḥ
अर्कभक्तानाम् arkabhaktānām
Locative अर्कभक्तायाम् arkabhaktāyām
अर्कभक्तयोः arkabhaktayoḥ
अर्कभक्तासु arkabhaktāsu