Singular | Dual | Plural | |
Nominative |
अर्कवान्
arkavān |
अर्कवन्तौ
arkavantau |
अर्कवन्तः
arkavantaḥ |
Vocative |
अर्कवन्
arkavan |
अर्कवन्तौ
arkavantau |
अर्कवन्तः
arkavantaḥ |
Accusative |
अर्कवन्तम्
arkavantam |
अर्कवन्तौ
arkavantau |
अर्कवतः
arkavataḥ |
Instrumental |
अर्कवता
arkavatā |
अर्कवद्भ्याम्
arkavadbhyām |
अर्कवद्भिः
arkavadbhiḥ |
Dative |
अर्कवते
arkavate |
अर्कवद्भ्याम्
arkavadbhyām |
अर्कवद्भ्यः
arkavadbhyaḥ |
Ablative |
अर्कवतः
arkavataḥ |
अर्कवद्भ्याम्
arkavadbhyām |
अर्कवद्भ्यः
arkavadbhyaḥ |
Genitive |
अर्कवतः
arkavataḥ |
अर्कवतोः
arkavatoḥ |
अर्कवताम्
arkavatām |
Locative |
अर्कवति
arkavati |
अर्कवतोः
arkavatoḥ |
अर्कवत्सु
arkavatsu |