Sanskrit tools

Sanskrit declension


Declension of अर्कविध arkavidha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्कविधः arkavidhaḥ
अर्कविधौ arkavidhau
अर्कविधाः arkavidhāḥ
Vocative अर्कविध arkavidha
अर्कविधौ arkavidhau
अर्कविधाः arkavidhāḥ
Accusative अर्कविधम् arkavidham
अर्कविधौ arkavidhau
अर्कविधान् arkavidhān
Instrumental अर्कविधेन arkavidhena
अर्कविधाभ्याम् arkavidhābhyām
अर्कविधैः arkavidhaiḥ
Dative अर्कविधाय arkavidhāya
अर्कविधाभ्याम् arkavidhābhyām
अर्कविधेभ्यः arkavidhebhyaḥ
Ablative अर्कविधात् arkavidhāt
अर्कविधाभ्याम् arkavidhābhyām
अर्कविधेभ्यः arkavidhebhyaḥ
Genitive अर्कविधस्य arkavidhasya
अर्कविधयोः arkavidhayoḥ
अर्कविधानाम् arkavidhānām
Locative अर्कविधे arkavidhe
अर्कविधयोः arkavidhayoḥ
अर्कविधेषु arkavidheṣu