| Singular | Dual | Plural |
Nominative |
अर्कविधः
arkavidhaḥ
|
अर्कविधौ
arkavidhau
|
अर्कविधाः
arkavidhāḥ
|
Vocative |
अर्कविध
arkavidha
|
अर्कविधौ
arkavidhau
|
अर्कविधाः
arkavidhāḥ
|
Accusative |
अर्कविधम्
arkavidham
|
अर्कविधौ
arkavidhau
|
अर्कविधान्
arkavidhān
|
Instrumental |
अर्कविधेन
arkavidhena
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधैः
arkavidhaiḥ
|
Dative |
अर्कविधाय
arkavidhāya
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधेभ्यः
arkavidhebhyaḥ
|
Ablative |
अर्कविधात्
arkavidhāt
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधेभ्यः
arkavidhebhyaḥ
|
Genitive |
अर्कविधस्य
arkavidhasya
|
अर्कविधयोः
arkavidhayoḥ
|
अर्कविधानाम्
arkavidhānām
|
Locative |
अर्कविधे
arkavidhe
|
अर्कविधयोः
arkavidhayoḥ
|
अर्कविधेषु
arkavidheṣu
|