| Singular | Dual | Plural |
Nominative |
अर्कहिता
arkahitā
|
अर्कहिते
arkahite
|
अर्कहिताः
arkahitāḥ
|
Vocative |
अर्कहिते
arkahite
|
अर्कहिते
arkahite
|
अर्कहिताः
arkahitāḥ
|
Accusative |
अर्कहिताम्
arkahitām
|
अर्कहिते
arkahite
|
अर्कहिताः
arkahitāḥ
|
Instrumental |
अर्कहितया
arkahitayā
|
अर्कहिताभ्याम्
arkahitābhyām
|
अर्कहिताभिः
arkahitābhiḥ
|
Dative |
अर्कहितायै
arkahitāyai
|
अर्कहिताभ्याम्
arkahitābhyām
|
अर्कहिताभ्यः
arkahitābhyaḥ
|
Ablative |
अर्कहितायाः
arkahitāyāḥ
|
अर्कहिताभ्याम्
arkahitābhyām
|
अर्कहिताभ्यः
arkahitābhyaḥ
|
Genitive |
अर्कहितायाः
arkahitāyāḥ
|
अर्कहितयोः
arkahitayoḥ
|
अर्कहितानाम्
arkahitānām
|
Locative |
अर्कहितायाम्
arkahitāyām
|
अर्कहितयोः
arkahitayoḥ
|
अर्कहितासु
arkahitāsu
|