Singular | Dual | Plural | |
Nominative |
अर्गला
argalā |
अर्गले
argale |
अर्गलाः
argalāḥ |
Vocative |
अर्गले
argale |
अर्गले
argale |
अर्गलाः
argalāḥ |
Accusative |
अर्गलाम्
argalām |
अर्गले
argale |
अर्गलाः
argalāḥ |
Instrumental |
अर्गलया
argalayā |
अर्गलाभ्याम्
argalābhyām |
अर्गलाभिः
argalābhiḥ |
Dative |
अर्गलायै
argalāyai |
अर्गलाभ्याम्
argalābhyām |
अर्गलाभ्यः
argalābhyaḥ |
Ablative |
अर्गलायाः
argalāyāḥ |
अर्गलाभ्याम्
argalābhyām |
अर्गलाभ्यः
argalābhyaḥ |
Genitive |
अर्गलायाः
argalāyāḥ |
अर्गलयोः
argalayoḥ |
अर्गलानाम्
argalānām |
Locative |
अर्गलायाम्
argalāyām |
अर्गलयोः
argalayoḥ |
अर्गलासु
argalāsu |