Sanskrit tools

Sanskrit declension


Declension of अर्गलास्तुति argalāstuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्गलास्तुतिः argalāstutiḥ
अर्गलास्तुती argalāstutī
अर्गलास्तुतयः argalāstutayaḥ
Vocative अर्गलास्तुते argalāstute
अर्गलास्तुती argalāstutī
अर्गलास्तुतयः argalāstutayaḥ
Accusative अर्गलास्तुतिम् argalāstutim
अर्गलास्तुती argalāstutī
अर्गलास्तुतीः argalāstutīḥ
Instrumental अर्गलास्तुत्या argalāstutyā
अर्गलास्तुतिभ्याम् argalāstutibhyām
अर्गलास्तुतिभिः argalāstutibhiḥ
Dative अर्गलास्तुतये argalāstutaye
अर्गलास्तुत्यै argalāstutyai
अर्गलास्तुतिभ्याम् argalāstutibhyām
अर्गलास्तुतिभ्यः argalāstutibhyaḥ
Ablative अर्गलास्तुतेः argalāstuteḥ
अर्गलास्तुत्याः argalāstutyāḥ
अर्गलास्तुतिभ्याम् argalāstutibhyām
अर्गलास्तुतिभ्यः argalāstutibhyaḥ
Genitive अर्गलास्तुतेः argalāstuteḥ
अर्गलास्तुत्याः argalāstutyāḥ
अर्गलास्तुत्योः argalāstutyoḥ
अर्गलास्तुतीनाम् argalāstutīnām
Locative अर्गलास्तुतौ argalāstutau
अर्गलास्तुत्याम् argalāstutyām
अर्गलास्तुत्योः argalāstutyoḥ
अर्गलास्तुतिषु argalāstutiṣu