Singular | Dual | Plural | |
Nominative |
अर्गलास्तुतिः
argalāstutiḥ |
अर्गलास्तुती
argalāstutī |
अर्गलास्तुतयः
argalāstutayaḥ |
Vocative |
अर्गलास्तुते
argalāstute |
अर्गलास्तुती
argalāstutī |
अर्गलास्तुतयः
argalāstutayaḥ |
Accusative |
अर्गलास्तुतिम्
argalāstutim |
अर्गलास्तुती
argalāstutī |
अर्गलास्तुतीः
argalāstutīḥ |
Instrumental |
अर्गलास्तुत्या
argalāstutyā |
अर्गलास्तुतिभ्याम्
argalāstutibhyām |
अर्गलास्तुतिभिः
argalāstutibhiḥ |
Dative |
अर्गलास्तुतये
argalāstutaye अर्गलास्तुत्यै argalāstutyai |
अर्गलास्तुतिभ्याम्
argalāstutibhyām |
अर्गलास्तुतिभ्यः
argalāstutibhyaḥ |
Ablative |
अर्गलास्तुतेः
argalāstuteḥ अर्गलास्तुत्याः argalāstutyāḥ |
अर्गलास्तुतिभ्याम्
argalāstutibhyām |
अर्गलास्तुतिभ्यः
argalāstutibhyaḥ |
Genitive |
अर्गलास्तुतेः
argalāstuteḥ अर्गलास्तुत्याः argalāstutyāḥ |
अर्गलास्तुत्योः
argalāstutyoḥ |
अर्गलास्तुतीनाम्
argalāstutīnām |
Locative |
अर्गलास्तुतौ
argalāstutau अर्गलास्तुत्याम् argalāstutyām |
अर्गलास्तुत्योः
argalāstutyoḥ |
अर्गलास्तुतिषु
argalāstutiṣu |