Sanskrit tools

Sanskrit declension


Declension of अर्गलित argalita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्गलितः argalitaḥ
अर्गलितौ argalitau
अर्गलिताः argalitāḥ
Vocative अर्गलित argalita
अर्गलितौ argalitau
अर्गलिताः argalitāḥ
Accusative अर्गलितम् argalitam
अर्गलितौ argalitau
अर्गलितान् argalitān
Instrumental अर्गलितेन argalitena
अर्गलिताभ्याम् argalitābhyām
अर्गलितैः argalitaiḥ
Dative अर्गलिताय argalitāya
अर्गलिताभ्याम् argalitābhyām
अर्गलितेभ्यः argalitebhyaḥ
Ablative अर्गलितात् argalitāt
अर्गलिताभ्याम् argalitābhyām
अर्गलितेभ्यः argalitebhyaḥ
Genitive अर्गलितस्य argalitasya
अर्गलितयोः argalitayoḥ
अर्गलितानाम् argalitānām
Locative अर्गलिते argalite
अर्गलितयोः argalitayoḥ
अर्गलितेषु argaliteṣu