| Singular | Dual | Plural |
Nominative |
अर्गलितः
argalitaḥ
|
अर्गलितौ
argalitau
|
अर्गलिताः
argalitāḥ
|
Vocative |
अर्गलित
argalita
|
अर्गलितौ
argalitau
|
अर्गलिताः
argalitāḥ
|
Accusative |
अर्गलितम्
argalitam
|
अर्गलितौ
argalitau
|
अर्गलितान्
argalitān
|
Instrumental |
अर्गलितेन
argalitena
|
अर्गलिताभ्याम्
argalitābhyām
|
अर्गलितैः
argalitaiḥ
|
Dative |
अर्गलिताय
argalitāya
|
अर्गलिताभ्याम्
argalitābhyām
|
अर्गलितेभ्यः
argalitebhyaḥ
|
Ablative |
अर्गलितात्
argalitāt
|
अर्गलिताभ्याम्
argalitābhyām
|
अर्गलितेभ्यः
argalitebhyaḥ
|
Genitive |
अर्गलितस्य
argalitasya
|
अर्गलितयोः
argalitayoḥ
|
अर्गलितानाम्
argalitānām
|
Locative |
अर्गलिते
argalite
|
अर्गलितयोः
argalitayoḥ
|
अर्गलितेषु
argaliteṣu
|