Sanskrit tools

Sanskrit declension


Declension of अर्गलिता argalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्गलिता argalitā
अर्गलिते argalite
अर्गलिताः argalitāḥ
Vocative अर्गलिते argalite
अर्गलिते argalite
अर्गलिताः argalitāḥ
Accusative अर्गलिताम् argalitām
अर्गलिते argalite
अर्गलिताः argalitāḥ
Instrumental अर्गलितया argalitayā
अर्गलिताभ्याम् argalitābhyām
अर्गलिताभिः argalitābhiḥ
Dative अर्गलितायै argalitāyai
अर्गलिताभ्याम् argalitābhyām
अर्गलिताभ्यः argalitābhyaḥ
Ablative अर्गलितायाः argalitāyāḥ
अर्गलिताभ्याम् argalitābhyām
अर्गलिताभ्यः argalitābhyaḥ
Genitive अर्गलितायाः argalitāyāḥ
अर्गलितयोः argalitayoḥ
अर्गलितानाम् argalitānām
Locative अर्गलितायाम् argalitāyām
अर्गलितयोः argalitayoḥ
अर्गलितासु argalitāsu