| Singular | Dual | Plural |
Nominative |
अर्गलिता
argalitā
|
अर्गलिते
argalite
|
अर्गलिताः
argalitāḥ
|
Vocative |
अर्गलिते
argalite
|
अर्गलिते
argalite
|
अर्गलिताः
argalitāḥ
|
Accusative |
अर्गलिताम्
argalitām
|
अर्गलिते
argalite
|
अर्गलिताः
argalitāḥ
|
Instrumental |
अर्गलितया
argalitayā
|
अर्गलिताभ्याम्
argalitābhyām
|
अर्गलिताभिः
argalitābhiḥ
|
Dative |
अर्गलितायै
argalitāyai
|
अर्गलिताभ्याम्
argalitābhyām
|
अर्गलिताभ्यः
argalitābhyaḥ
|
Ablative |
अर्गलितायाः
argalitāyāḥ
|
अर्गलिताभ्याम्
argalitābhyām
|
अर्गलिताभ्यः
argalitābhyaḥ
|
Genitive |
अर्गलितायाः
argalitāyāḥ
|
अर्गलितयोः
argalitayoḥ
|
अर्गलितानाम्
argalitānām
|
Locative |
अर्गलितायाम्
argalitāyām
|
अर्गलितयोः
argalitayoḥ
|
अर्गलितासु
argalitāsu
|