Sanskrit tools

Sanskrit declension


Declension of अकर्मण्य akarmaṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्मण्यम् akarmaṇyam
अकर्मण्ये akarmaṇye
अकर्मण्यानि akarmaṇyāni
Vocative अकर्मण्य akarmaṇya
अकर्मण्ये akarmaṇye
अकर्मण्यानि akarmaṇyāni
Accusative अकर्मण्यम् akarmaṇyam
अकर्मण्ये akarmaṇye
अकर्मण्यानि akarmaṇyāni
Instrumental अकर्मण्येन akarmaṇyena
अकर्मण्याभ्याम् akarmaṇyābhyām
अकर्मण्यैः akarmaṇyaiḥ
Dative अकर्मण्याय akarmaṇyāya
अकर्मण्याभ्याम् akarmaṇyābhyām
अकर्मण्येभ्यः akarmaṇyebhyaḥ
Ablative अकर्मण्यात् akarmaṇyāt
अकर्मण्याभ्याम् akarmaṇyābhyām
अकर्मण्येभ्यः akarmaṇyebhyaḥ
Genitive अकर्मण्यस्य akarmaṇyasya
अकर्मण्ययोः akarmaṇyayoḥ
अकर्मण्यानाम् akarmaṇyānām
Locative अकर्मण्ये akarmaṇye
अकर्मण्ययोः akarmaṇyayoḥ
अकर्मण्येषु akarmaṇyeṣu