Sanskrit tools

Sanskrit declension


Declension of अर्गल्य argalya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्गल्यम् argalyam
अर्गल्ये argalye
अर्गल्यानि argalyāni
Vocative अर्गल्य argalya
अर्गल्ये argalye
अर्गल्यानि argalyāni
Accusative अर्गल्यम् argalyam
अर्गल्ये argalye
अर्गल्यानि argalyāni
Instrumental अर्गल्येन argalyena
अर्गल्याभ्याम् argalyābhyām
अर्गल्यैः argalyaiḥ
Dative अर्गल्याय argalyāya
अर्गल्याभ्याम् argalyābhyām
अर्गल्येभ्यः argalyebhyaḥ
Ablative अर्गल्यात् argalyāt
अर्गल्याभ्याम् argalyābhyām
अर्गल्येभ्यः argalyebhyaḥ
Genitive अर्गल्यस्य argalyasya
अर्गल्ययोः argalyayoḥ
अर्गल्यानाम् argalyānām
Locative अर्गल्ये argalye
अर्गल्ययोः argalyayoḥ
अर्गल्येषु argalyeṣu