| Singular | Dual | Plural |
Nominative |
अर्घापचयः
arghāpacayaḥ
|
अर्घापचयौ
arghāpacayau
|
अर्घापचयाः
arghāpacayāḥ
|
Vocative |
अर्घापचय
arghāpacaya
|
अर्घापचयौ
arghāpacayau
|
अर्घापचयाः
arghāpacayāḥ
|
Accusative |
अर्घापचयम्
arghāpacayam
|
अर्घापचयौ
arghāpacayau
|
अर्घापचयान्
arghāpacayān
|
Instrumental |
अर्घापचयेन
arghāpacayena
|
अर्घापचयाभ्याम्
arghāpacayābhyām
|
अर्घापचयैः
arghāpacayaiḥ
|
Dative |
अर्घापचयाय
arghāpacayāya
|
अर्घापचयाभ्याम्
arghāpacayābhyām
|
अर्घापचयेभ्यः
arghāpacayebhyaḥ
|
Ablative |
अर्घापचयात्
arghāpacayāt
|
अर्घापचयाभ्याम्
arghāpacayābhyām
|
अर्घापचयेभ्यः
arghāpacayebhyaḥ
|
Genitive |
अर्घापचयस्य
arghāpacayasya
|
अर्घापचययोः
arghāpacayayoḥ
|
अर्घापचयानाम्
arghāpacayānām
|
Locative |
अर्घापचये
arghāpacaye
|
अर्घापचययोः
arghāpacayayoḥ
|
अर्घापचयेषु
arghāpacayeṣu
|