Sanskrit tools

Sanskrit declension


Declension of अर्घ्य arghya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्घ्यः arghyaḥ
अर्घ्यौ arghyau
अर्घ्याः arghyāḥ
Vocative अर्घ्य arghya
अर्घ्यौ arghyau
अर्घ्याः arghyāḥ
Accusative अर्घ्यम् arghyam
अर्घ्यौ arghyau
अर्घ्यान् arghyān
Instrumental अर्घ्येण arghyeṇa
अर्घ्याभ्याम् arghyābhyām
अर्घ्यैः arghyaiḥ
Dative अर्घ्याय arghyāya
अर्घ्याभ्याम् arghyābhyām
अर्घ्येभ्यः arghyebhyaḥ
Ablative अर्घ्यात् arghyāt
अर्घ्याभ्याम् arghyābhyām
अर्घ्येभ्यः arghyebhyaḥ
Genitive अर्घ्यस्य arghyasya
अर्घ्ययोः arghyayoḥ
अर्घ्याणाम् arghyāṇām
Locative अर्घ्ये arghye
अर्घ्ययोः arghyayoḥ
अर्घ्येषु arghyeṣu