Sanskrit tools

Sanskrit declension


Declension of अर्चक arcaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अर्चकम् arcakam
अर्चके arcake
अर्चकानि arcakāni
Vocative अर्चक arcaka
अर्चके arcake
अर्चकानि arcakāni
Accusative अर्चकम् arcakam
अर्चके arcake
अर्चकानि arcakāni
Instrumental अर्चकेन arcakena
अर्चकाभ्याम् arcakābhyām
अर्चकैः arcakaiḥ
Dative अर्चकाय arcakāya
अर्चकाभ्याम् arcakābhyām
अर्चकेभ्यः arcakebhyaḥ
Ablative अर्चकात् arcakāt
अर्चकाभ्याम् arcakābhyām
अर्चकेभ्यः arcakebhyaḥ
Genitive अर्चकस्य arcakasya
अर्चकयोः arcakayoḥ
अर्चकानाम् arcakānām
Locative अर्चके arcake
अर्चकयोः arcakayoḥ
अर्चकेषु arcakeṣu