Sanskrit tools

Sanskrit declension


Declension of वितस्तिदेश्या vitastideśyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितस्तिदेश्या vitastideśyā
वितस्तिदेश्ये vitastideśye
वितस्तिदेश्याः vitastideśyāḥ
Vocative वितस्तिदेश्ये vitastideśye
वितस्तिदेश्ये vitastideśye
वितस्तिदेश्याः vitastideśyāḥ
Accusative वितस्तिदेश्याम् vitastideśyām
वितस्तिदेश्ये vitastideśye
वितस्तिदेश्याः vitastideśyāḥ
Instrumental वितस्तिदेश्यया vitastideśyayā
वितस्तिदेश्याभ्याम् vitastideśyābhyām
वितस्तिदेश्याभिः vitastideśyābhiḥ
Dative वितस्तिदेश्यायै vitastideśyāyai
वितस्तिदेश्याभ्याम् vitastideśyābhyām
वितस्तिदेश्याभ्यः vitastideśyābhyaḥ
Ablative वितस्तिदेश्यायाः vitastideśyāyāḥ
वितस्तिदेश्याभ्याम् vitastideśyābhyām
वितस्तिदेश्याभ्यः vitastideśyābhyaḥ
Genitive वितस्तिदेश्यायाः vitastideśyāyāḥ
वितस्तिदेश्ययोः vitastideśyayoḥ
वितस्तिदेश्यानाम् vitastideśyānām
Locative वितस्तिदेश्यायाम् vitastideśyāyām
वितस्तिदेश्ययोः vitastideśyayoḥ
वितस्तिदेश्यासु vitastideśyāsu