| Singular | Dual | Plural |
Nominative |
वितस्तिदेश्या
vitastideśyā
|
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्याः
vitastideśyāḥ
|
Vocative |
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्याः
vitastideśyāḥ
|
Accusative |
वितस्तिदेश्याम्
vitastideśyām
|
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्याः
vitastideśyāḥ
|
Instrumental |
वितस्तिदेश्यया
vitastideśyayā
|
वितस्तिदेश्याभ्याम्
vitastideśyābhyām
|
वितस्तिदेश्याभिः
vitastideśyābhiḥ
|
Dative |
वितस्तिदेश्यायै
vitastideśyāyai
|
वितस्तिदेश्याभ्याम्
vitastideśyābhyām
|
वितस्तिदेश्याभ्यः
vitastideśyābhyaḥ
|
Ablative |
वितस्तिदेश्यायाः
vitastideśyāyāḥ
|
वितस्तिदेश्याभ्याम्
vitastideśyābhyām
|
वितस्तिदेश्याभ्यः
vitastideśyābhyaḥ
|
Genitive |
वितस्तिदेश्यायाः
vitastideśyāyāḥ
|
वितस्तिदेश्ययोः
vitastideśyayoḥ
|
वितस्तिदेश्यानाम्
vitastideśyānām
|
Locative |
वितस्तिदेश्यायाम्
vitastideśyāyām
|
वितस्तिदेश्ययोः
vitastideśyayoḥ
|
वितस्तिदेश्यासु
vitastideśyāsu
|