| Singular | Dual | Plural |
Nominative |
वितस्तिदेश्यम्
vitastideśyam
|
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्यानि
vitastideśyāni
|
Vocative |
वितस्तिदेश्य
vitastideśya
|
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्यानि
vitastideśyāni
|
Accusative |
वितस्तिदेश्यम्
vitastideśyam
|
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्यानि
vitastideśyāni
|
Instrumental |
वितस्तिदेश्येन
vitastideśyena
|
वितस्तिदेश्याभ्याम्
vitastideśyābhyām
|
वितस्तिदेश्यैः
vitastideśyaiḥ
|
Dative |
वितस्तिदेश्याय
vitastideśyāya
|
वितस्तिदेश्याभ्याम्
vitastideśyābhyām
|
वितस्तिदेश्येभ्यः
vitastideśyebhyaḥ
|
Ablative |
वितस्तिदेश्यात्
vitastideśyāt
|
वितस्तिदेश्याभ्याम्
vitastideśyābhyām
|
वितस्तिदेश्येभ्यः
vitastideśyebhyaḥ
|
Genitive |
वितस्तिदेश्यस्य
vitastideśyasya
|
वितस्तिदेश्ययोः
vitastideśyayoḥ
|
वितस्तिदेश्यानाम्
vitastideśyānām
|
Locative |
वितस्तिदेश्ये
vitastideśye
|
वितस्तिदेश्ययोः
vitastideśyayoḥ
|
वितस्तिदेश्येषु
vitastideśyeṣu
|