Sanskrit tools

Sanskrit declension


Declension of वितस्तिदेश्य vitastideśya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितस्तिदेश्यम् vitastideśyam
वितस्तिदेश्ये vitastideśye
वितस्तिदेश्यानि vitastideśyāni
Vocative वितस्तिदेश्य vitastideśya
वितस्तिदेश्ये vitastideśye
वितस्तिदेश्यानि vitastideśyāni
Accusative वितस्तिदेश्यम् vitastideśyam
वितस्तिदेश्ये vitastideśye
वितस्तिदेश्यानि vitastideśyāni
Instrumental वितस्तिदेश्येन vitastideśyena
वितस्तिदेश्याभ्याम् vitastideśyābhyām
वितस्तिदेश्यैः vitastideśyaiḥ
Dative वितस्तिदेश्याय vitastideśyāya
वितस्तिदेश्याभ्याम् vitastideśyābhyām
वितस्तिदेश्येभ्यः vitastideśyebhyaḥ
Ablative वितस्तिदेश्यात् vitastideśyāt
वितस्तिदेश्याभ्याम् vitastideśyābhyām
वितस्तिदेश्येभ्यः vitastideśyebhyaḥ
Genitive वितस्तिदेश्यस्य vitastideśyasya
वितस्तिदेश्ययोः vitastideśyayoḥ
वितस्तिदेश्यानाम् vitastideśyānām
Locative वितस्तिदेश्ये vitastideśye
वितस्तिदेश्ययोः vitastideśyayoḥ
वितस्तिदेश्येषु vitastideśyeṣu