Singular | Dual | Plural | |
Nominative |
वितिः
vitiḥ |
विती
vitī |
वितयः
vitayaḥ |
Vocative |
विते
vite |
विती
vitī |
वितयः
vitayaḥ |
Accusative |
वितिम्
vitim |
विती
vitī |
वितीः
vitīḥ |
Instrumental |
वित्या
vityā |
वितिभ्याम्
vitibhyām |
वितिभिः
vitibhiḥ |
Dative |
वितये
vitaye वित्यै vityai |
वितिभ्याम्
vitibhyām |
वितिभ्यः
vitibhyaḥ |
Ablative |
वितेः
viteḥ वित्याः vityāḥ |
वितिभ्याम्
vitibhyām |
वितिभ्यः
vitibhyaḥ |
Genitive |
वितेः
viteḥ वित्याः vityāḥ |
वित्योः
vityoḥ |
वितीनाम्
vitīnām |
Locative |
वितौ
vitau वित्याम् vityām |
वित्योः
vityoḥ |
वितिषु
vitiṣu |