Sanskrit tools

Sanskrit declension


Declension of वितुद vituda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुदः vitudaḥ
वितुदौ vitudau
वितुदाः vitudāḥ
Vocative वितुद vituda
वितुदौ vitudau
वितुदाः vitudāḥ
Accusative वितुदम् vitudam
वितुदौ vitudau
वितुदान् vitudān
Instrumental वितुदेन vitudena
वितुदाभ्याम् vitudābhyām
वितुदैः vitudaiḥ
Dative वितुदाय vitudāya
वितुदाभ्याम् vitudābhyām
वितुदेभ्यः vitudebhyaḥ
Ablative वितुदात् vitudāt
वितुदाभ्याम् vitudābhyām
वितुदेभ्यः vitudebhyaḥ
Genitive वितुदस्य vitudasya
वितुदयोः vitudayoḥ
वितुदानाम् vitudānām
Locative वितुदे vitude
वितुदयोः vitudayoḥ
वितुदेषु vitudeṣu