Singular | Dual | Plural | |
Nominative |
वितुदः
vitudaḥ |
वितुदौ
vitudau |
वितुदाः
vitudāḥ |
Vocative |
वितुद
vituda |
वितुदौ
vitudau |
वितुदाः
vitudāḥ |
Accusative |
वितुदम्
vitudam |
वितुदौ
vitudau |
वितुदान्
vitudān |
Instrumental |
वितुदेन
vitudena |
वितुदाभ्याम्
vitudābhyām |
वितुदैः
vitudaiḥ |
Dative |
वितुदाय
vitudāya |
वितुदाभ्याम्
vitudābhyām |
वितुदेभ्यः
vitudebhyaḥ |
Ablative |
वितुदात्
vitudāt |
वितुदाभ्याम्
vitudābhyām |
वितुदेभ्यः
vitudebhyaḥ |
Genitive |
वितुदस्य
vitudasya |
वितुदयोः
vitudayoḥ |
वितुदानाम्
vitudānām |
Locative |
वितुदे
vitude |
वितुदयोः
vitudayoḥ |
वितुदेषु
vitudeṣu |