Sanskrit tools

Sanskrit declension


Declension of वितुन्न vitunna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुन्नः vitunnaḥ
वितुन्नौ vitunnau
वितुन्नाः vitunnāḥ
Vocative वितुन्न vitunna
वितुन्नौ vitunnau
वितुन्नाः vitunnāḥ
Accusative वितुन्नम् vitunnam
वितुन्नौ vitunnau
वितुन्नान् vitunnān
Instrumental वितुन्नेन vitunnena
वितुन्नाभ्याम् vitunnābhyām
वितुन्नैः vitunnaiḥ
Dative वितुन्नाय vitunnāya
वितुन्नाभ्याम् vitunnābhyām
वितुन्नेभ्यः vitunnebhyaḥ
Ablative वितुन्नात् vitunnāt
वितुन्नाभ्याम् vitunnābhyām
वितुन्नेभ्यः vitunnebhyaḥ
Genitive वितुन्नस्य vitunnasya
वितुन्नयोः vitunnayoḥ
वितुन्नानाम् vitunnānām
Locative वितुन्ने vitunne
वितुन्नयोः vitunnayoḥ
वितुन्नेषु vitunneṣu