Sanskrit tools

Sanskrit declension


Declension of वितुन्ना vitunnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुन्ना vitunnā
वितुन्ने vitunne
वितुन्नाः vitunnāḥ
Vocative वितुन्ने vitunne
वितुन्ने vitunne
वितुन्नाः vitunnāḥ
Accusative वितुन्नाम् vitunnām
वितुन्ने vitunne
वितुन्नाः vitunnāḥ
Instrumental वितुन्नया vitunnayā
वितुन्नाभ्याम् vitunnābhyām
वितुन्नाभिः vitunnābhiḥ
Dative वितुन्नायै vitunnāyai
वितुन्नाभ्याम् vitunnābhyām
वितुन्नाभ्यः vitunnābhyaḥ
Ablative वितुन्नायाः vitunnāyāḥ
वितुन्नाभ्याम् vitunnābhyām
वितुन्नाभ्यः vitunnābhyaḥ
Genitive वितुन्नायाः vitunnāyāḥ
वितुन्नयोः vitunnayoḥ
वितुन्नानाम् vitunnānām
Locative वितुन्नायाम् vitunnāyām
वितुन्नयोः vitunnayoḥ
वितुन्नासु vitunnāsu