Sanskrit tools

Sanskrit declension


Declension of वितुन्निका vitunnikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुन्निका vitunnikā
वितुन्निके vitunnike
वितुन्निकाः vitunnikāḥ
Vocative वितुन्निके vitunnike
वितुन्निके vitunnike
वितुन्निकाः vitunnikāḥ
Accusative वितुन्निकाम् vitunnikām
वितुन्निके vitunnike
वितुन्निकाः vitunnikāḥ
Instrumental वितुन्निकया vitunnikayā
वितुन्निकाभ्याम् vitunnikābhyām
वितुन्निकाभिः vitunnikābhiḥ
Dative वितुन्निकायै vitunnikāyai
वितुन्निकाभ्याम् vitunnikābhyām
वितुन्निकाभ्यः vitunnikābhyaḥ
Ablative वितुन्निकायाः vitunnikāyāḥ
वितुन्निकाभ्याम् vitunnikābhyām
वितुन्निकाभ्यः vitunnikābhyaḥ
Genitive वितुन्निकायाः vitunnikāyāḥ
वितुन्निकयोः vitunnikayoḥ
वितुन्निकानाम् vitunnikānām
Locative वितुन्निकायाम् vitunnikāyām
वितुन्निकयोः vitunnikayoḥ
वितुन्निकासु vitunnikāsu