Sanskrit tools

Sanskrit declension


Declension of वितुन्नक vitunnaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितुन्नकः vitunnakaḥ
वितुन्नकौ vitunnakau
वितुन्नकाः vitunnakāḥ
Vocative वितुन्नक vitunnaka
वितुन्नकौ vitunnakau
वितुन्नकाः vitunnakāḥ
Accusative वितुन्नकम् vitunnakam
वितुन्नकौ vitunnakau
वितुन्नकान् vitunnakān
Instrumental वितुन्नकेन vitunnakena
वितुन्नकाभ्याम् vitunnakābhyām
वितुन्नकैः vitunnakaiḥ
Dative वितुन्नकाय vitunnakāya
वितुन्नकाभ्याम् vitunnakābhyām
वितुन्नकेभ्यः vitunnakebhyaḥ
Ablative वितुन्नकात् vitunnakāt
वितुन्नकाभ्याम् vitunnakābhyām
वितुन्नकेभ्यः vitunnakebhyaḥ
Genitive वितुन्नकस्य vitunnakasya
वितुन्नकयोः vitunnakayoḥ
वितुन्नकानाम् vitunnakānām
Locative वितुन्नके vitunnake
वितुन्नकयोः vitunnakayoḥ
वितुन्नकेषु vitunnakeṣu