Sanskrit tools

Sanskrit declension


Declension of वितृण्ण vitṛṇṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृण्णम् vitṛṇṇam
वितृण्णे vitṛṇṇe
वितृण्णानि vitṛṇṇāni
Vocative वितृण्ण vitṛṇṇa
वितृण्णे vitṛṇṇe
वितृण्णानि vitṛṇṇāni
Accusative वितृण्णम् vitṛṇṇam
वितृण्णे vitṛṇṇe
वितृण्णानि vitṛṇṇāni
Instrumental वितृण्णेन vitṛṇṇena
वितृण्णाभ्याम् vitṛṇṇābhyām
वितृण्णैः vitṛṇṇaiḥ
Dative वितृण्णाय vitṛṇṇāya
वितृण्णाभ्याम् vitṛṇṇābhyām
वितृण्णेभ्यः vitṛṇṇebhyaḥ
Ablative वितृण्णात् vitṛṇṇāt
वितृण्णाभ्याम् vitṛṇṇābhyām
वितृण्णेभ्यः vitṛṇṇebhyaḥ
Genitive वितृण्णस्य vitṛṇṇasya
वितृण्णयोः vitṛṇṇayoḥ
वितृण्णानाम् vitṛṇṇānām
Locative वितृण्णे vitṛṇṇe
वितृण्णयोः vitṛṇṇayoḥ
वितृण्णेषु vitṛṇṇeṣu