Singular | Dual | Plural | |
Nominative |
वितृप्तः
vitṛptaḥ |
वितृप्तौ
vitṛptau |
वितृप्ताः
vitṛptāḥ |
Vocative |
वितृप्त
vitṛpta |
वितृप्तौ
vitṛptau |
वितृप्ताः
vitṛptāḥ |
Accusative |
वितृप्तम्
vitṛptam |
वितृप्तौ
vitṛptau |
वितृप्तान्
vitṛptān |
Instrumental |
वितृप्तेन
vitṛptena |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्तैः
vitṛptaiḥ |
Dative |
वितृप्ताय
vitṛptāya |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्तेभ्यः
vitṛptebhyaḥ |
Ablative |
वितृप्तात्
vitṛptāt |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्तेभ्यः
vitṛptebhyaḥ |
Genitive |
वितृप्तस्य
vitṛptasya |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तानाम्
vitṛptānām |
Locative |
वितृप्ते
vitṛpte |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तेषु
vitṛpteṣu |