Sanskrit tools

Sanskrit declension


Declension of वितृप्तकामा vitṛptakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृप्तकामा vitṛptakāmā
वितृप्तकामे vitṛptakāme
वितृप्तकामाः vitṛptakāmāḥ
Vocative वितृप्तकामे vitṛptakāme
वितृप्तकामे vitṛptakāme
वितृप्तकामाः vitṛptakāmāḥ
Accusative वितृप्तकामाम् vitṛptakāmām
वितृप्तकामे vitṛptakāme
वितृप्तकामाः vitṛptakāmāḥ
Instrumental वितृप्तकामया vitṛptakāmayā
वितृप्तकामाभ्याम् vitṛptakāmābhyām
वितृप्तकामाभिः vitṛptakāmābhiḥ
Dative वितृप्तकामायै vitṛptakāmāyai
वितृप्तकामाभ्याम् vitṛptakāmābhyām
वितृप्तकामाभ्यः vitṛptakāmābhyaḥ
Ablative वितृप्तकामायाः vitṛptakāmāyāḥ
वितृप्तकामाभ्याम् vitṛptakāmābhyām
वितृप्तकामाभ्यः vitṛptakāmābhyaḥ
Genitive वितृप्तकामायाः vitṛptakāmāyāḥ
वितृप्तकामयोः vitṛptakāmayoḥ
वितृप्तकामानाम् vitṛptakāmānām
Locative वितृप्तकामायाम् vitṛptakāmāyām
वितृप्तकामयोः vitṛptakāmayoḥ
वितृप्तकामासु vitṛptakāmāsu