| Singular | Dual | Plural |
Nominative |
वितृप्तकामा
vitṛptakāmā
|
वितृप्तकामे
vitṛptakāme
|
वितृप्तकामाः
vitṛptakāmāḥ
|
Vocative |
वितृप्तकामे
vitṛptakāme
|
वितृप्तकामे
vitṛptakāme
|
वितृप्तकामाः
vitṛptakāmāḥ
|
Accusative |
वितृप्तकामाम्
vitṛptakāmām
|
वितृप्तकामे
vitṛptakāme
|
वितृप्तकामाः
vitṛptakāmāḥ
|
Instrumental |
वितृप्तकामया
vitṛptakāmayā
|
वितृप्तकामाभ्याम्
vitṛptakāmābhyām
|
वितृप्तकामाभिः
vitṛptakāmābhiḥ
|
Dative |
वितृप्तकामायै
vitṛptakāmāyai
|
वितृप्तकामाभ्याम्
vitṛptakāmābhyām
|
वितृप्तकामाभ्यः
vitṛptakāmābhyaḥ
|
Ablative |
वितृप्तकामायाः
vitṛptakāmāyāḥ
|
वितृप्तकामाभ्याम्
vitṛptakāmābhyām
|
वितृप्तकामाभ्यः
vitṛptakāmābhyaḥ
|
Genitive |
वितृप्तकामायाः
vitṛptakāmāyāḥ
|
वितृप्तकामयोः
vitṛptakāmayoḥ
|
वितृप्तकामानाम्
vitṛptakāmānām
|
Locative |
वितृप्तकामायाम्
vitṛptakāmāyām
|
वितृप्तकामयोः
vitṛptakāmayoḥ
|
वितृप्तकामासु
vitṛptakāmāsu
|