Sanskrit tools

Sanskrit declension


Declension of वितृप्तक vitṛptaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृप्तकः vitṛptakaḥ
वितृप्तकौ vitṛptakau
वितृप्तकाः vitṛptakāḥ
Vocative वितृप्तक vitṛptaka
वितृप्तकौ vitṛptakau
वितृप्तकाः vitṛptakāḥ
Accusative वितृप्तकम् vitṛptakam
वितृप्तकौ vitṛptakau
वितृप्तकान् vitṛptakān
Instrumental वितृप्तकेन vitṛptakena
वितृप्तकाभ्याम् vitṛptakābhyām
वितृप्तकैः vitṛptakaiḥ
Dative वितृप्तकाय vitṛptakāya
वितृप्तकाभ्याम् vitṛptakābhyām
वितृप्तकेभ्यः vitṛptakebhyaḥ
Ablative वितृप्तकात् vitṛptakāt
वितृप्तकाभ्याम् vitṛptakābhyām
वितृप्तकेभ्यः vitṛptakebhyaḥ
Genitive वितृप्तकस्य vitṛptakasya
वितृप्तकयोः vitṛptakayoḥ
वितृप्तकानाम् vitṛptakānām
Locative वितृप्तके vitṛptake
वितृप्तकयोः vitṛptakayoḥ
वितृप्तकेषु vitṛptakeṣu